關於菩薩降生的十點說明和澄清
5.菩薩不是由腋下出生,不被 產道污染



在上座部佛教中,佛陀是從摩耶夫人腋下所生的說法;也有人表示懷疑,認為這是印度傳統思想在佛教中的殘留。對於這個問題,在巴利三藏和義注的記載存在著明確的說明—菩薩是從摩耶夫人的產道出生出來的。《妙祥光耀・大傳記經義注》(Sumaṅgalavilāsanī)這樣說明:
 
潔淨地出來,意思是「其他有情卡在產道裡,好像擠壞了一樣出來,而菩薩並不是這樣,沒有卡住就出來了」。1
 
在《長部複注》(Līnatthapakāsanī)提到
 
「擠壞了」,由於從狹窄的產道出來而變形,變得好像破開、爛掉,老師用這個詞來說明她們(除了菩薩母親之外的其他孕婦)的不乾淨。2
 
依據巴利三藏,菩薩由腋下出生是一種訛傳。菩薩是從摩耶夫人的產道中正念降生。菩薩雖然是從摩耶夫人產道出生,但與一般孩子不同,剛出生時的菩薩,身體是非常潔淨的。《長部・大傳記經》(Mahāpadānasutta)如此說明:
 
比丘們,這是法性,當菩薩出母胎時,不為[羊] 水所沾染,不為粘液所沾染,不為血所沾染,不為任何不淨所沾染,只是清淨、純淨、潔淨地出來。3
 
菩薩為什麼如此潔淨呢?《顯揚深義・大傳記經複注》(Līatthapakāsanī)中有解釋:
 
確實沒有,因為菩薩善業的威力,從取得結生開始其[結生之] 處之前就是乾淨的,特別[ 那裡] 如同殊勝芬芳的香居一樣有旃檀之香散發並維持。4
 
由此可見,從結生到出胎,菩薩都是身體潔淨的狀態。因此,在菩薩出生之後,《大傳記經》中有記載:「正如將摩尼寶放於迦尸國(Kāsi)的布上時,寶珠不會沾染迦尸國的布,迦尸國的布也不會沾染摩尼寶。這是為什麼呢?二者都潔淨。」
 
 
==========================================================================
1. “Visadova nikkhamatīti yathā aññe sattā yonimagge laggantā bhaggavibhaggā nikkhamanti, na evaṃ nikkhamati, alaggo hutvā nikkhamatīti attho.”《妙祥光耀· 大傳記經義注》(Sumaṅgalavilāsanī),Chattha Sangayana CD (version 4), Vipassana Research
Institute, India, 2008,M2.0030 頁。
 
2. “Bhaggavibhaggāti sambādhaṭṭhānato nikkhamanena vibhāvitattā bhaggā, vibhaggā viya ca hutvā, tena nesaṃ avisadabhāvameva dasseti.”《顯揚深義· 大傳記經複注》(Līnatthapakāsanī),Chattha Sangayana CD (version 4), Vipassana Research Institute,
India, 2008,M2.0029 頁。
 
3. “Dhammatā esā, bhikkhave, yadā bodhisatto mātukucchimhā nikkhamati, visadova nikkhamati amakkhito udena amakkhito semhena amakkhito ruhirena amakkhito kenaci asucinā suddho visado.”《長部· 大傳記經》(Mahāpadānasutta),Chattha Sangayana CD (version 4),Vipassana Research Institute, India, 2008,M2.0012 頁。
 
4. “Bodhisattassa hi puññānubhāvato paṭisandhiggahaṇato paṭṭhāya taṃ ṭhānaṃ pubbepi visuddhaṃ visesato paramasugandhagandhakuṭi viya candanagandhaṃ vāyantaṃ tiṭṭhati.”《顯揚深義· 大傳記經複注》(Līnatthapakāsanī),Chattha Sangayana CD (version 4),Vipassana Research Institute, India, 2008,M2.0029 頁。

 

Facebook
觀看本期目次