節錄自147 期
2024.07.20
善巧尊者(Kosalla)、達摩難陀尊者(Dhammānanda)、法護尊者(Dhammapāla)
關於菩薩降生的十點說明和澄清2.住胎期間,由一萬個世界的 四大天王守護
菩薩在住胎過程中,不僅自身能全程保持正知,外部也有很多很殊勝的護持與保護。在《長部・大傳記經》(Mahāpadānasutta)提到:
當菩薩進入母胎時,四位天子前來守護四方:「人、非人或任何[眾生]都不要傷害菩薩和菩薩的母親。」1
《妙祥光耀・大傳記經義注》(Sumaṅgalavilāsanī)解釋:
「四位天子前來守護四方」,這裡「四位」,即以四大天王的角度而言。事實上,一萬個輪圍世界中的每個都來四位,就是四萬。2
《妙祥光耀・大傳記經義注》(Sumaṅgalavilāsanī)繼續說明細節:
他們之中,我們所在的這個輪圍世界的四大天王為了保護菩薩,前來侍奉,進入到臥室中;其他的(四大天王)從臥室門口開始攔截想要來打擾的泥怪等亞卡(yakkha,夜叉),直到整個輪圍世界都進行保護。3
對於菩薩入胎,四大天王前來表示要守護的態度,避免菩薩和摩耶夫人受到傷害。同時一萬個輪迴世界的四大天王,都來提供保護,可見菩薩的功德殊勝。我們所在的輪迴世界的四大天王,是在臥室中保護,其他世界的天王,則是在更外面的範圍護持,避免鬼神的干擾 。
==========================================================================
1. “Dhammatā esā, bhikkhave, yadā bodhisatto mātukucchiṃ okkanto hoti, cattāro naṃ devaputtā catuddisaṃ rakkhāya upagacchanti – ‘mā naṃ bodhisattaṃ vā bodhisattamātaraṃ vā manusso vā amanusso vā koci vā viheṭhesī’ ti.”《長部· 大傳記經》(Mahāpadānasutta), Chattha Sangayana CD (version 4), Vipassana Research Institute, India, 2008,M2.0011 頁。
2. “Cattāro naṃ devaputtā cātuddisaṃ rakkhāya upagacchantīti ettha cattāroti catunnaṃ mahārājānaṃ vasena vuttaṃ. Dasasahassacakkavāḷesu pana cattāro cattāro katvā cattālīsasahassāni honti.”《妙祥光耀· 大傳記經義注》(Sumaṅgalavilāsanī),Chattha Sangayana CD (version 4), Vipassana Research Institute, India, 2008,M2.0027 頁。
3. “Tattha imasmiṃ cakkavāḷe mahārājāno khaggahatthā bodhisattassa ārakkhatthāya upagantvā sirigabbhaṃ paviṭṭhā, itare gabbhadvārato paṭṭhāya avaruddhake paṃsupisācakādiyakkhagaṇe paṭikkamāpetvā yāva cakkavāḷā ārakkhaṃ gaṇhiṃsu.”《妙祥光耀· 大傳記經義注》(Sumaṅgalavilāsanī),Chattha Sangayana CD (version 4), Vipassana Research Institute, India, 2008,M2.0027 頁。
Facebook