節錄自147 期
2024.07.20
善巧尊者(Kosalla)、達摩難陀尊者(Dhammānanda)、法護尊者(Dhammapāla)
關於菩薩降生的十點說明和澄清9.菩薩降生種種徵兆的預示含義
菩薩這次在人間降生,是來成就佛陀也是他自己的最後一生。在長久菩薩道的最後,菩薩降生後種種異於常人的景象和行為,都是一種預兆。
雙腳平衡站立
菩薩一出生就可以雙腳平衡地站立,《妙祥光耀・大傳記經義注》(Sumaṅgalavilāsanī)與《顯揚深義・大傳記經複注(Līnatthapakāsanī)對此做出說明:
而且,在此,以雙腳平衡地站在大地上是獲得四成就的基礎的先兆。1
這裡,站立是獲得四成就的基礎的先兆,因為成功地以成就基礎的方式在出世間法穩固地安立。2
其中suppatiṭṭhitabhāvasamijjhanato,其含義為suppatiṭṭhitabhāva(很好地建立)+samijjhanato(成就)。
面向北方
菩薩出生時是面向北方,《妙祥光耀・大傳記經義注》(Sumaṅgalavilāsanī)有如下說明:
面朝北方,是宣揚並征服大眾之旅的先兆。3
為什麼說面向北方和征服有關係呢?《顯揚深義・大傳記經複注》(Līnatthapakāsanī)複注解釋如下:
面朝北方(uttara),是以征服超越(uttaraṇa)的方式行走世間的先兆。4
北方(uttara)和征服超越(uttaraṇa)在巴利文上,二者同源,uttara本身,即具有更高的、上面的、超過的等含義。
行走七步
此外,對於《大傳記經》中的行走七步、眺望十方等,《妙祥光耀・大傳記經義注》(Sumaṅgalavilāsanī)有如下解釋:
走七步,是獲得七覺支寶藏的先兆。5
《顯揚深義・大傳記經複注》(Līnatthapakāsanī)也有說明:
此外,行走七步,是以具足七步覺支的聖道來行走。6
眺望十方
《妙祥光耀・大傳記經義注》(Sumaṅgalavilāsanī)中說:
眺望一切十方是獲得無障礙智的先兆。7
眺望與無障礙智有什麼關係呢?《長部》複注繼續解釋《顯揚深義・大傳記經複注》(Līnatthapakāsanī):
無障礙地眺望每個方向,是無障礙智之性的(一切知智的先兆)。8
發出至上語
《妙祥光耀・大傳記經義注》(Sumaṅgalavilāsanī)中記載:
發出至上語,是推動不可逆轉的法之輪的先兆。9
《妙祥光耀・大傳記經義注》(Sumaṅgalavilāsanī)則解釋了獅子吼的原因:
「這是最後生」的獅子吼,是以無餘涅槃的本質而圓寂的先兆。10
==========================================================================
1. “Ettha ca samehi pādehi pathaviyā patiṭṭhānaṃ caturiddhipādapaṭilābhassa pubbanimittaṃ.”
《妙祥光耀· 大傳記經義注》(Sumaṅgalavilāsanī),Chattha Sangayana CD (version 4),
Vipassana Research Institute, India, 2008,M2.0031 頁。
2. “Tattha patiṭṭhānaṃ caturiddhipādapaṭilābhassa pubbanimittaṃ iddhipādavasena
lokuttaradhammesu suppatiṭṭhitabhā vasamijjhanato.”《顯揚深義· 大傳記經複注》
(Līnatthapakāsanī),Chattha Sangayana CD (version 4), Vipassana Research Institute,
India, 2008,M2.0030 頁。
3. “uttarābhimukhabhāvo mahājanaṃ ajjhottharitvā abhibhavitvā gamanassa pubbanimittaṃ.”
《妙祥光耀· 大傳記經義注》(Sumaṅgalavilāsanī),Chattha Sangayana CD (version 4),
Vipassana Research Institute, India, 2008,M2.0031 頁。
4. “Uttarābhimukhabhāvo lokassa uttaraṇavasena gamanassa pubbanimittaṃ.”《顯揚深義·
大傳記經複注》(Līnatthapakāsanī),Chattha Sangayana CD (version 4), Vipassana
Research Institute, India, 2008,M2.0030 頁。
5. “sattapadagamanaṃ sattabojjhaṅgaratanapaṭilābhassa pubbanimittaṃ.”《妙祥光耀· 大
傳記經義注》(Sumaṅgalavilāsanī),Chattha Sangayana CD (version 4), Vipassana
Research Institute, India, 2008,M2.0031 頁。
6. “Tathā sattapadagamanaṃ sattapadabojjhaṅgasampannaariyamaggagamanassa.” 《顯
揚深義· 大傳記經複注》(Līnatthapakāsanī),Chattha Sangayana CD (version 4),
Vipassana Research Institute, India, 2008,M2.0030 頁。
7. “sabbadisānuvilokanaṃ anāvaraṇañāṇapaṭilābhassa pubbanimittaṃ.”《妙祥光耀· 大傳
記經義注》(Sumaṅgalavilāsanī),Chattha Sangayana CD (version 4), Vipassana
Research Institute, India, 2008,M2.0031 頁。
8. “Anāvaṭadisānuvilokanaṃ anāvaṭañāṇatāya.”《顯揚深義· 大傳記經複注》
(Līnatthapakāsanī),Chattha Sangayana CD (version 4), Vipassana Research Institute,
India, 2008,M2.0030 頁。
9. “āsabhivācābhāsanaṃ appaṭivattiyadhammacakkappavattanassa pubbanimittaṃ,”《妙祥光耀·
大傳記經義注》(Sumaṅgalavilāsanī),Chattha Sangayana CD (version 4), Vipassana
Research Institute, India, 2008,M2.0031 頁。
10. “‘ayamantimā jātī’ ti sīhanādo anupādisesāya nibbānadhātuyā parinibbānassa pubbanimittanti
veditabbaṃ.”《妙祥光耀· 大傳記經義注》(Sumaṅgalavilāsanī),Chattha Sangayana
CD (version 4), Vipassana Research Institute, India, 2008,M2.0031 頁。
Facebook